The su, tan, and krī classes

The su class, parasmaipada

 SingularDualPlural
3rdसुनोति
sunoti
सुनुतः
sunutaḥ
सुन्वन्ति
sunvanti
2ndसुनोषि
sunoṣi
सुनुतः
sunutaḥ
सुन्वन्ति
sunvanti
1stसुनोमि
sunomi
सुनुवः,सुन्वः
sunuvaḥ,sunvaḥ
सुनुमः,सुन्मः
sunumaḥ,sunmaḥ

 SingularDualPlural
3rdसुनोतु
sunotu
सुनुताम्
sunutām
सुन्वन्तु
sunvantu
2ndसुनु
sunu
सुनुतम्
sunutam
सुनुत
sunuta
1stसुनवानि
sunavāni
सुनवाव
sunavāva
सुनवाम
sunavāma

 SingularDualPlural
3rdसुनुयात्
sunuyāt
सुनुयाताम्
sunuyātām
सुनुयुः
sunuyuḥ
2ndसुनुयाः
sunuyāḥ
सुनुयातम्
sunuyātam
सुनुयात
sunuyāta
1stसुनुयाम्
sunuyām
सुनुयाव
sunuyāva
सुनुयाम
sunuyāma

The su class, ātmanepadaā

 SingularDualPlural
3rdसुनुते
sunute
सुन्वाते
sunvāte
सुन्वते
sunvate
2ndसुनुषे
sunuṣe
सुन्वाथे
sunvāthe
सुनुध्वे
sunudhve
1stसुन्वे
sunve
सुनुवहे,सुन्वहे
sunuvahe,sunvahe
सुनुमहे,सुन्महे
sunumahe,sunmahe

 SingularDualPlural
3rdसुनुताम्
sunutām
सुन्वाताम्
sunvātām
सुन्वताम्
sunvatām
2ndसुनुष्व
sunuṣva
सुन्वाथाम्
sunvāthām
सुनुध्वम्
sunudhvam
1stसुनवै
sunavai
सुनवावहै
sunavāvahai
सुनवामहै
sunavāmahai

 SingularDualPlural
3rdसुन्वीत
sunvīta
सुन्वीयाताम्
sunvīyātām
सुन्वीरन्
sunvīran
2ndसुन्वीथाः
sunvīthāḥ
सुन्वीयाथाम्
sunvīyāthām
सुन्वीध्वम्
sunvīdhvam
1stसुन्वीय
sunvīya
सुन्वीवहि
sunvīvahi
सुन्वीमहि
sunvīmahi

The tan class, parasmaipada

 SingularDualPlural
3rdतनोति
tanoti
तनुतः
tanutaḥ
तन्वन्ति
tanvanti
2ndतनोषि
tanoṣi
तनुतः
tanutaḥ
तन्वन्ति
tanvanti
1stतनोमि
tanomi
तनुवः,तन्वः
tanuvaḥ,tanvaḥ
तनुमः,तन्मः
tanumaḥ,tanmaḥ

 SingularDualPlural
3rdतनोतु
tanotu
तनुताम्
tanutām
तन्वन्तु
tanvantu
2ndतनु
tanu
तनुतम्
tanutam
तनुत
tanuta
1stतनवानि
tanavāni
तनवाव
tanavāva
तनवाम
tanavāma

 SingularDualPlural
3rdतनुयात्
tanuyāt
तनुयाताम्
tanuyātām
तनुयुः
tanuyuḥ
2ndतनुयाः
tanuyāḥ
तनुयातम्
tanuyātam
तनुयात
tanuyāta
1stतनुयाम्
tanuyām
तनुयाव
tanuyāva
तनुयाम
tanuyāma

The tan class, ātmanepada

 SingularDualPlural
3rdतनुते
tanute
तन्वाते
tanvāte
तन्वते
tanvate
2ndतनुषे
tanuṣe
तन्वाथे
tanvāthe
तनुध्वे
tanudhve
1stतन्वे
tanve
तनुवहे,तन्वहे
tanuvahe,tanvahe
तनुमहे,तन्महे
tanumahe,tanmahe

 SingularDualPlural
3rdतनुताम्
tanutām
तन्वाताम्
tanvātām
तन्वताम्
tanvatām
2ndतनुष्व
tanuṣva
तन्वाथाम्
tanvāthām
तनुध्वम्
tanudhvam
1stतनवै
tanavai
तनवावहै
tanavāvahai
तनवामहै
tanavāmahai

 SingularDualPlural
3rdतन्वीत
tanvīta
तन्वीयाताम्
tanvīyātām
तन्वीरन्
tanvīran
2ndतन्वीथाः
tanvīthāḥ
तन्वीयाथाम्
tanvīyāthām
तन्वीध्वम्
tanvīdhvam
1stतन्वीय
tanvīya
तन्वीवहि
tanvīvahi
तन्वीमहि
tanvīmahi

The krī class, parasmaipada

 SingularDualPlural
3rdक्रीणाति
krīṇāti
क्रीणीतः
krīṇītaḥ
क्रीणन्ति
krīṇanti
2ndक्रीणासि
krīṇāsi
क्रीणीतः
krīṇītaḥ
क्रीणीत
krīṇīta
1stक्रीणामि
krīṇāmi
क्रीणीवः
krīṇīvaḥ
क्रीणीमः
krīṇīmaḥ

 SingularDualPlural
3rdक्रीणातु
krīṇātu
क्रीणीताम्
krīṇītām
क्रीणन्तु
krīṇantu
2ndक्रीणीहि
krīṇīhi
क्रीणीतम्
krīṇītam
क्रीणीत
krīṇīta
1stक्रीणानि
krīṇāni
क्रीणाव
krīṇāva
क्रीणाम
krīṇāma

 SingularDualPlural
3rdअक्रीणात्
akrīṇāt
अक्रीणीताम्
akrīṇītām
अक्रीणन्
akrīṇan
2ndअक्रीणाः
akrīṇāḥ
अक्रीणीतम्
akrīṇītam
अक्रीणीत
akrīṇīta
1stअक्रीणाम्
akrīṇām
अक्रीणीव
akrīṇīva
अक्रीणीम
akrīṇīma

 SingularDualPlural
3rdक्रीणीयात्
krīṇīyāt
क्रीणीयाताम्
krīṇīyātām
क्रीणीयुः
krīṇīyuḥ
2ndक्रीणीयाः
krīṇīyāḥ
क्रीणीयातम्
krīṇīyātam
क्रीणीयात
krīṇīyāta
1stक्रीणीयाम्
krīṇīyām
क्रीणीयाव
krīṇīyāva
क्रीणीयाम
krīṇīyāma

The krī class, ātmanepada

 SingularDualPlural
3rdक्रीणीते
krīṇīte
क्रीणाते
krīṇāte
क्रीणते
krīṇate
2ndक्रीणीषे
krīṇīṣe
क्रीणाथे
krīṇāthe
क्रीणीध्वे
krīṇīdhve
1stक्रीणे
krīṇe
क्रीणीवहे
krīṇīvahe
क्रीणीमहे
krīṇīmahe

 SingularDualPlural
3rdअक्रीणीत
akrīṇīta
अक्रीणाताम्
akrīṇātām
अक्रीणत
akrīṇata
2ndअक्रीणीथाः
akrīṇīthāḥ
अक्रीणाथाम्
akrīṇāthām
अक्रीणीध्वम्
akrīṇīdhvam
1stअक्रीणी
akrīṇī
अक्रीणीवहि
akrīṇīvahi
अक्रीणीमहि
akrīṇīmahi

 SingularDualPlural
3rdक्रीणीताम्
krīṇītām
क्रीणाताम्
krīṇātām
क्रीणताम्
krīṇatām
2ndक्रीणीष्व
krīṇīṣva
क्रीणाथाम्
krīṇāthām
क्रीणीध्वम्
krīṇīdhvam
1stक्रीणै
krīṇai
क्रीणावहै
krīṇāvahai
क्रीणामहै
krīṇāmahai

 SingularDualPlural
3rdक्रीणीत
krīṇīta
क्रीणीयाताम्
krīṇīyātām
क्रीणीरन्
krīṇīran
2ndक्रीणीथाः
krīṇīthāḥ
क्रीणीयाथाम्
krīṇīyāthām
क्रीणीध्वम्
krīṇīdhvam
1stक्रीणीय
krīṇīya
क्रीणीवहि
krīṇīvahi
क्रीणीमहि
krīṇīmahi