The ad and rudh classes

The ad class

 SingularDualPlural
3rdअत्ति
atti
अत्तः
attaḥ
अदन्ति
adanti
2ndअत्सि
atsi
अत्थः
atthaḥ
अत्थ
attha
1stअद्मि
admi
अद्वः
advaḥ
अद्मः
admaḥ

 SingularDualPlural
3rdअत्ते
atte
अदाते
adāte
अदते
adate
2ndअत्से
atse
अदाथे
adāthe
अद्ध्वे
addhve
1stअदे
ade
अद्वहे
advahe
अद्महे
admahe

The hu class, parasmaipada

 SingularDualPlural
3rdजुहोति
juhoti
जुहुतः
juhutaḥ
जुह्वति
juhvati
2ndजुहोषि
juhoṣi
जुहुथः
juhuthaḥ
जुहुथ
juhutha
1stजुहोमि
juhomi
जुहुवः
juhuvaḥ
जुहुमः
juhumaḥ

 SingularDualPlural
3rdजुहोतु
juhotu
जुहुताम्
juhutām
जुह्वन्तु
juhvantu
2ndजुहुधि
juhudhi
जुहुतम्
juhutam
जुहुत
juhuta
1stजुहवानि
juhavāni
जुहवाव
juhavāva
जुहवाम
juhavāma

 SingularDualPlural
3rdअजुहोत्
ajuhot
अजुहुताम्
ajuhutām
अजुहवुः
ajuhavuḥ
2ndअजुहोः
ajuhoḥ
अजुहुतम्
ajuhutam
अजुहुत
ajuhuta
1stअजुहवम्
ajuhavam
अजुहुव
ajuhuva
अजुहुम
ajuhuma

 SingularDualPlural
3rdजुहुयात्
juhuyāt
जुहुयाताम्
juhuyātām
जुहुयुः
juhuyuḥ
2ndजुहुयाः
juhuyāḥ
जुहुयातम्
juhuyātam
जुहुयात
juhuyāta
1stजुहुयाम्
juhuyām
जुहुयाव
juhuyāva
जुहुयाम
juhuyāma

The hu class, ātmanepada

 SingularDualPlural
3rdजुहुते
juhute
जुह्वाते
juhvāte
जुह्वते
juhvate
2ndजुहुषे
juhuṣe
जुह्वाथे
juhvāthe
जुहुध्वे
juhudhve
1stजुह्वे
juhve
जुहुवहे
juhuvahe
जुहुमहे
juhumahe

 SingularDualPlural
3rdजुहुताम्
juhutām
जुह्वाताम्
juhvātām
जुह्वताम्
juhvatām
2ndजुहुष्व
juhuṣva
जुह्वाथाम्
juhvāthām
जुहुध्वम्
juhudhvam
1stजुहवै
juhavai
जुहवावहै
juhavāvahai
जुहवामहै
juhavāmahai

 SingularDualPlural
3rdअजुहुत
ajuhuta
अजुह्वाताम्
ajuhvātām
अजुह्वत
ajuhvata
2ndअजुहुथाः
ajuhuthāḥ
अजुह्वाथाम्
ajuhvāthām
अजुहुध्वम्
ajuhudhvam
1stअजुह्वि
ajuhvi
अजुहुवहि
ajuhuvahi
अजुहुमहि
ajuhumahi

 SingularDualPlural
3rdजुह्वीत
juhvīta
जुह्वीयाताम्
juhvīyātām
जुह्वीरन्
juhvīran
2ndजुह्वीथाः
juhvīthāḥ
जुह्वीयाथाम्
juhvīyāthām
जुह्वीध्वम्
juhvīdhvam
1stजुह्वीय
juhvīya
जुह्वीवहि
juhvīvahi
जुह्वीमहि
juhvīmahi

The su class, parasmaipada

 SingularDualPlural
3rdसुनोति
sunoti
सुनुतः
sunutaḥ
सुन्वन्ति
sunvanti
2ndसुनोषि
sunoṣi
सुनुतः
sunutaḥ
सुन्वन्ति
sunvanti
1stसुनोमि
sunomi
सुनुवः,सुन्वः
sunuvaḥ,sunvaḥ
सुनुमः,सुन्मः
sunumaḥ,sunmaḥ

 SingularDualPlural
3rdसुनोतु
sunotu
सुनुताम्
sunutām
सुन्वन्तु
sunvantu
2ndसुनु
sunu
सुनुतम्
sunutam
सुनुत
sunuta
1stसुनवानि
sunavāni
सुनवाव
sunavāva
सुनवाम
sunavāma

 SingularDualPlural
3rdसुनुयात्
sunuyāt
सुनुयाताम्
sunuyātām
सुनुयुः
sunuyuḥ
2ndसुनुयाः
sunuyāḥ
सुनुयातम्
sunuyātam
सुनुयात
sunuyāta
1stसुनुयाम्
sunuyām
सुनुयाव
sunuyāva
सुनुयाम
sunuyāma

The su class, ātmanepadaā

 SingularDualPlural
3rdसुनुते
sunute
सुन्वाते
sunvāte
सुन्वते
sunvate
2ndसुनुषे
sunuṣe
सुन्वाथे
sunvāthe
सुनुध्वे
sunudhve
1stसुन्वे
sunve
सुनुवहे,सुन्वहे
sunuvahe,sunvahe
सुनुमहे,सुन्महे
sunumahe,sunmahe

 SingularDualPlural
3rdसुनुताम्
sunutām
सुन्वाताम्
sunvātām
सुन्वताम्
sunvatām
2ndसुनुष्व
sunuṣva
सुन्वाथाम्
sunvāthām
सुनुध्वम्
sunudhvam
1stसुनवै
sunavai
सुनवावहै
sunavāvahai
सुनवामहै
sunavāmahai

 SingularDualPlural
3rdसुन्वीत
sunvīta
सुन्वीयाताम्
sunvīyātām
सुन्वीरन्
sunvīran
2ndसुन्वीथाः
sunvīthāḥ
सुन्वीयाथाम्
sunvīyāthām
सुन्वीध्वम्
sunvīdhvam
1stसुन्वीय
sunvīya
सुन्वीवहि
sunvīvahi
सुन्वीमहि
sunvīmahi

The rudh class

 SingularDualPlural
3rdरुणद्धि
ruṇaddhi
रुन्द्धः
runddhaḥ
रुन्धन्ति
rundhanti
2ndरुणत्सि
ruṇatsi
रुन्द्धः
runddhaḥ
रुन्द्ध
runddha
1stरुणध्मि
ruṇadhmi
रुन्ध्वः
rundhvaḥ
रुन्ध्मः
rundhmaḥ

 SingularDualPlural
3rdरुणद्धु
ruṇaddhu
रुन्द्धाम्
runddhām
रुन्धन्तु
rundhantu
2ndरुन्द्धि
runddhi
रुन्द्धम्
runddham
रुन्द्ध
runddha
1stरुणधानि
ruṇadhāni
रुणधाव
ruṇadhāva
रुणधाम
ruṇadhāma

 SingularDualPlural
3rdअरुणत्
aruṇat
अरुन्द्धाम्
arunddhām
अरुन्धन्
arundhan
2ndअरुणत्
aruṇat
अरुन्द्धम्
arunddham
अरुन्द्ध
arunddha
1stअरुणधम्
aruṇadham
अरुन्ध्व
arundhva
अरुन्ध्म
arundhma

 SingularDualPlural
3rdरुन्ध्यात्
rundhyāt
रुन्ध्याताम्
rundhyātām
रुन्ध्युः
rundhyuḥ
2ndरुन्ध्याः
rundhyāḥ
रुन्ध्यातम्
rundhyātam
रुन्ध्यात
rundhyāta
1stरुन्ध्याम्
rundhyām
रुन्ध्याव
rundhyāva
रुन्ध्याम
rundhyāma

The rudh class, ātmanepada

 SingularDualPlural
3rdरुन्द्धे
runddhe
रुन्धाते
rundhāte
रुन्धते
rundhate
2ndरुन्त्से
runtse
रुन्धाथे
rundhāthe
रुन्द्ध्वे
runddhve
1stरुन्धे
rundhe
रुन्ध्वहे
rundhvahe
रुन्ध्महे
rundhmahe

 SingularDualPlural
3rdरुन्द्धाम्
runddhām
रुन्धाताम्
rundhātām
रुन्धताम्
rundhatām
2ndरुन्त्स्व
runtsva
रुन्धाथाम्
rundhāthām
रुन्द्ध्वम्
runddhvam
1stरुणधै
ruṇadhai
रुणधावहै
ruṇadhāvahai
रुणधामहै
ruṇadhāmahai

 SingularDualPlural
3rdअरुन्द्ध
arunddha
अरुन्धाताम्
arundhātām
अरुन्धत
arundhata
2ndअरुन्द्धाः
arunddhāḥ
अरुन्धाथाम्
arundhāthām
अरुन्द्ध्वम्
arunddhvam
1stअरुन्धि
arundhi
अरुन्ध्वहि
arundhvahi
अरुन्ध्महि
arundhmahi

 SingularDualPlural
3rdरुन्धीत
rundhīta
रुन्धीयाताम्
rundhīyātām
रुन्धीरन्
rundhīran
2ndरुन्धीथाः
rundhīthāḥ
रुन्धीयाथाम्
rundhīyāthām
रुन्धीध्वम्
rundhīdhvam
1stरुन्धीय
rundhīya
रुन्धीवहि
rundhīvahi
रुन्धीमहि
rundhīmahi

The tan class, parasmaipada

 SingularDualPlural
3rdतनोति
tanoti
तनुतः
tanutaḥ
तन्वन्ति
tanvanti
2ndतनोषि
tanoṣi
तनुतः
tanutaḥ
तन्वन्ति
tanvanti
1stतनोमि
tanomi
तनुवः,तन्वः
tanuvaḥ,tanvaḥ
तनुमः,तन्मः
tanumaḥ,tanmaḥ

 SingularDualPlural
3rdतनोतु
tanotu
तनुताम्
tanutām
तन्वन्तु
tanvantu
2ndतनु
tanu
तनुतम्
tanutam
तनुत
tanuta
1stतनवानि
tanavāni
तनवाव
tanavāva
तनवाम
tanavāma

 SingularDualPlural
3rdतनुयात्
tanuyāt
तनुयाताम्
tanuyātām
तनुयुः
tanuyuḥ
2ndतनुयाः
tanuyāḥ
तनुयातम्
tanuyātam
तनुयात
tanuyāta
1stतनुयाम्
tanuyām
तनुयाव
tanuyāva
तनुयाम
tanuyāma

The tan class, ātmanepada

 SingularDualPlural
3rdतनुते
tanute
तन्वाते
tanvāte
तन्वते
tanvate
2ndतनुषे
tanuṣe
तन्वाथे
tanvāthe
तनुध्वे
tanudhve
1stतन्वे
tanve
तनुवहे,तन्वहे
tanuvahe,tanvahe
तनुमहे,तन्महे
tanumahe,tanmahe

 SingularDualPlural
3rdतनुताम्
tanutām
तन्वाताम्
tanvātām
तन्वताम्
tanvatām
2ndतनुष्व
tanuṣva
तन्वाथाम्
tanvāthām
तनुध्वम्
tanudhvam
1stतनवै
tanavai
तनवावहै
tanavāvahai
तनवामहै
tanavāmahai

 SingularDualPlural
3rdतन्वीत
tanvīta
तन्वीयाताम्
tanvīyātām
तन्वीरन्
tanvīran
2ndतन्वीथाः
tanvīthāḥ
तन्वीयाथाम्
tanvīyāthām
तन्वीध्वम्
tanvīdhvam
1stतन्वीय
tanvīya
तन्वीवहि
tanvīvahi
तन्वीमहि
tanvīmahi

The krī class, parasmaipada

 SingularDualPlural
3rdक्रीणाति
krīṇāti
क्रीणीतः
krīṇītaḥ
क्रीणन्ति
krīṇanti
2ndक्रीणासि
krīṇāsi
क्रीणीतः
krīṇītaḥ
क्रीणीत
krīṇīta
1stक्रीणामि
krīṇāmi
क्रीणीवः
krīṇīvaḥ
क्रीणीमः
krīṇīmaḥ

 SingularDualPlural
3rdक्रीणातु
krīṇātu
क्रीणीताम्
krīṇītām
क्रीणन्तु
krīṇantu
2ndक्रीणीहि
krīṇīhi
क्रीणीतम्
krīṇītam
क्रीणीत
krīṇīta
1stक्रीणानि
krīṇāni
क्रीणाव
krīṇāva
क्रीणाम
krīṇāma

 SingularDualPlural
3rdअक्रीणात्
akrīṇāt
अक्रीणीताम्
akrīṇītām
अक्रीणन्
akrīṇan
2ndअक्रीणाः
akrīṇāḥ
अक्रीणीतम्
akrīṇītam
अक्रीणीत
akrīṇīta
1stअक्रीणाम्
akrīṇām
अक्रीणीव
akrīṇīva
अक्रीणीम
akrīṇīma

 SingularDualPlural
3rdक्रीणीयात्
krīṇīyāt
क्रीणीयाताम्
krīṇīyātām
क्रीणीयुः
krīṇīyuḥ
2ndक्रीणीयाः
krīṇīyāḥ
क्रीणीयातम्
krīṇīyātam
क्रीणीयात
krīṇīyāta
1stक्रीणीयाम्
krīṇīyām
क्रीणीयाव
krīṇīyāva
क्रीणीयाम
krīṇīyāma

The krī class, ātmanepada

 SingularDualPlural
3rdक्रीणीते
krīṇīte
क्रीणाते
krīṇāte
क्रीणते
krīṇate
2ndक्रीणीषे
krīṇīṣe
क्रीणाथे
krīṇāthe
क्रीणीध्वे
krīṇīdhve
1stक्रीणे
krīṇe
क्रीणीवहे
krīṇīvahe
क्रीणीमहे
krīṇīmahe

 SingularDualPlural
3rdअक्रीणीत
akrīṇīta
अक्रीणाताम्
akrīṇātām
अक्रीणत
akrīṇata
2ndअक्रीणीथाः
akrīṇīthāḥ
अक्रीणाथाम्
akrīṇāthām
अक्रीणीध्वम्
akrīṇīdhvam
1stअक्रीणी
akrīṇī
अक्रीणीवहि
akrīṇīvahi
अक्रीणीमहि
akrīṇīmahi

 SingularDualPlural
3rdक्रीणीताम्
krīṇītām
क्रीणाताम्
krīṇātām
क्रीणताम्
krīṇatām
2ndक्रीणीष्व
krīṇīṣva
क्रीणाथाम्
krīṇāthām
क्रीणीध्वम्
krīṇīdhvam
1stक्रीणै
krīṇai
क्रीणावहै
krīṇāvahai
क्रीणामहै
krīṇāmahai

 SingularDualPlural
3rdक्रीणीत
krīṇīta
क्रीणीयाताम्
krīṇīyātām
क्रीणीरन्
krīṇīran
2ndक्रीणीथाः
krīṇīthāḥ
क्रीणीयाथाम्
krīṇīyāthām
क्रीणीध्वम्
krīṇīdhvam
1stक्रीणीय
krīṇīya
क्रीणीवहि
krīṇīvahi
क्रीणीमहि
krīṇīmahi