Introduction

General rules for kṛt-pratyayas

  • प्रत्ययः। ३.१.१
    pratyayaḥ (3.1.1)
    pratyayaḥ
    … is a pratyaya (suffix).

  • परश्च। ३.१.२
    paraśca (3.1.2)
    paraḥ ca
    … and [it is inserted] after [the base].

  • धातोः। ३.१.९१
    dhātoḥ (3.1.91)
    dhātoḥ
    After a dhātu

  • कृदतिङ्। ३.१.९३
    kṛdatiṅ (3.1.93)
    kṛt a-tiṅ
    … is a kṛt suffix if it is not a tiṅ suffix.

  • तिङ्शित्सार्वधातुकम्। ३.४.११३
    tiṅśitsārvadhātukam (3.4.113)
    tiṅ-śit sārvadhātukam
    tiṅ suffixes and śit (with ś as an it) kṛt suffixes are called sārvadhātukam.

  • आर्धधातुकं शेषः। ३.४.११४
    ārdhadhātukaṃ śeṣaḥ (3.4.114)
    ārdhadhātukam śeṣaḥ
    All others are called ārdhadhātuka.

Sound changes

  • इको गुणवृद्धी। १.१.३
    iko guṇavṛddhī (1.1.3)
    ikaḥ guṇa-vṛddhī
    guṇa and vṛddhi replace the ik vowels,

  • न धातुलोप आर्धधातुके। १.१.४
    na dhātulopa ārdhadhātuke (1.1.4)
    na dhātulope ārdhadhātuke
    but not when followed by an ārdhadhātuka that causes [partial] lopa of the dhātu,

  • क्ङिति च। १.१.५
    kṅiti ca (1.1.5)
    k-ṅiti ca
    or when followed by [terms that are] kit or ṅit.

  • दीधीवेवीटाम्। १.१.६
    dīdhīvevīṭām (1.1.6)
    dīdhī-vevī-iṭām
    or when applied to [the roots] dīdhī and vevī, or [the augment] iṭ.

  • अङ्गस्य। ६.४.१
    aṅgasya (6.4.1)
    aṅgasya
    _

  • मृजेर्वृद्धिः। ७.२.११४
    mṛjervṛddhiḥ (7.2.114)
    mṛjeḥ vṛddhiḥ
    _

  • अचो ञ्णिति। ७.२.११५
    aco ñṇiti (7.2.115)
    acaḥ ñṇiti
    _

  • अत उपधायाः। ७.२.११६
    ata upadhāyāḥ (7.2.116)
    ataḥ upadhāyāḥ
    _

ktvā-pratyaya

  • अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा। ३.४.१८
    alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā (3.4.18)
    alam-khalvoḥ pratiṣedhayoḥ prācām ktvā
    _

  • उदीचां माङो व्यतीहारे। ३.४.१९
    udīcāṃ māṅo vyatīhāre (3.4.19)
    udīcām māṅaḥ vyatīhāre
    _

  • परावरयोगे च। ३.४.२०
    parāvarayoge ca (3.4.20)
    para-avara-yoge ca
    _

  • समानकर्तृकयोः पूर्वकाले। ३.४.२१
    samānakartṛkayoḥ pūrvakāle (3.4.21)
    samānakartṛkayoḥ pūrva-kāle
    _

  • कुगतिप्रादयः। २.२.१८
    kugatiprādayaḥ (2.2.18)
    ku-gati-prādayaḥ
    _

  • समासेऽनञ्पूर्वे क्त्वो ल्यप्। ७.१.३७
    samāse'nañpūrve ktvo lyap (7.1.37)
    samāse an-añ-pūrve ktvaḥ lyap
    _

kṛtya-pratyayas

  • कृत्याः। ३.१.९५
    kṛtyāḥ (3.1.95)
    kṛtyāḥ
    _

  • तव्यत्तव्यानीयरः। ३.१.९६
    tavyattavyānīyaraḥ (3.1.96)
    tavyat-tavya-anīyaraḥ
    _

  • अचो यत्। ३.१.९७
    aco yat (3.1.97)
    acaḥ yat
    _

ghañ-pratyaya

  • पदरुजविशस्पृशो घञ्। ३.३.१६
    padarujaviśaspṛśo ghañ (3.3.16)
    pada̐-ruja̐-viśa̐-spṛśaḥ ghañ
    _

  • सृ स्थिरे। ३.३.१७
    sṛ sthire (3.3.17)
    sṛ sthire
    _

  • भावे। ३.३.१८
    bhāve (3.3.18)
    bhāve
    _

  • चजोः कु घिण्ण्यतोः। ७.३.५२
    cajoḥ ku ghiṇṇyatoḥ (7.3.52)
    ca-joḥ ku ghit-ṇyatoḥ
    _