Introduction
General rules for kṛt-pratyayas
प्रत्ययः। ३.१.१
pratyayaḥ (3.1.1)
pratyayaḥ
… is a pratyaya (suffix).परश्च। ३.१.२
paraśca (3.1.2)
paraḥ ca
… and [it is inserted] after [the base].धातोः। ३.१.९१
dhātoḥ (3.1.91)
dhātoḥ
After a dhātuकृदतिङ्। ३.१.९३
kṛdatiṅ (3.1.93)
kṛt a-tiṅ
… is a kṛt suffix if it is not a tiṅ suffix.
तिङ्शित्सार्वधातुकम्। ३.४.११३
tiṅśitsārvadhātukam (3.4.113)
tiṅ-śit sārvadhātukam
tiṅ suffixes and śit (with ś as an it) kṛt suffixes are called sārvadhātukam.आर्धधातुकं शेषः। ३.४.११४
ārdhadhātukaṃ śeṣaḥ (3.4.114)
ārdhadhātukam śeṣaḥ
All others are called ārdhadhātuka.
Sound changes
इको गुणवृद्धी। १.१.३
iko guṇavṛddhī (1.1.3)
ikaḥ guṇa-vṛddhī
guṇa and vṛddhi replace the ik vowels,न धातुलोप आर्धधातुके। १.१.४
na dhātulopa ārdhadhātuke (1.1.4)
na dhātulope ārdhadhātuke
but not when followed by an ārdhadhātuka that causes [partial] lopa of the dhātu,क्ङिति च। १.१.५
kṅiti ca (1.1.5)
k-ṅiti ca
or when followed by [terms that are] kit or ṅit.दीधीवेवीटाम्। १.१.६
dīdhīvevīṭām (1.1.6)
dīdhī-vevī-iṭām
or when applied to [the roots] dīdhī and vevī, or [the augment] iṭ.
अङ्गस्य। ६.४.१
aṅgasya (6.4.1)
aṅgasya
_मृजेर्वृद्धिः। ७.२.११४
mṛjervṛddhiḥ (7.2.114)
mṛjeḥ vṛddhiḥ
_अचो ञ्णिति। ७.२.११५
aco ñṇiti (7.2.115)
acaḥ ñṇiti
_अत उपधायाः। ७.२.११६
ata upadhāyāḥ (7.2.116)
ataḥ upadhāyāḥ
_
ktvā-pratyaya
अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा। ३.४.१८
alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā (3.4.18)
alam-khalvoḥ pratiṣedhayoḥ prācām ktvā
_उदीचां माङो व्यतीहारे। ३.४.१९
udīcāṃ māṅo vyatīhāre (3.4.19)
udīcām māṅaḥ vyatīhāre
_परावरयोगे च। ३.४.२०
parāvarayoge ca (3.4.20)
para-avara-yoge ca
_समानकर्तृकयोः पूर्वकाले। ३.४.२१
samānakartṛkayoḥ pūrvakāle (3.4.21)
samānakartṛkayoḥ pūrva-kāle
_
कुगतिप्रादयः। २.२.१८
kugatiprādayaḥ (2.2.18)
ku-gati-prādayaḥ
_
समासेऽनञ्पूर्वे क्त्वो ल्यप्। ७.१.३७
samāse'nañpūrve ktvo lyap (7.1.37)
samāse an-añ-pūrve ktvaḥ lyap
_
kṛtya-pratyayas
कृत्याः। ३.१.९५
kṛtyāḥ (3.1.95)
kṛtyāḥ
_तव्यत्तव्यानीयरः। ३.१.९६
tavyattavyānīyaraḥ (3.1.96)
tavyat-tavya-anīyaraḥ
_अचो यत्। ३.१.९७
aco yat (3.1.97)
acaḥ yat
_
ghañ-pratyaya
पदरुजविशस्पृशो घञ्। ३.३.१६
padarujaviśaspṛśo ghañ (3.3.16)
pada̐-ruja̐-viśa̐-spṛśaḥ ghañ
_सृ स्थिरे। ३.३.१७
sṛ sthire (3.3.17)
sṛ sthire
_भावे। ३.३.१८
bhāve (3.3.18)
bhāve
_
चजोः कु घिण्ण्यतोः। ७.३.५२
cajoḥ ku ghiṇṇyatoḥ (7.3.52)
ca-joḥ ku ghit-ṇyatoḥ
_