Simple Verb Classes

Also known as: thematic verb classes

Stem Formation

Verb Class
Stem
a+
medium-strength root + a
a0
root + a
ya
root + ya
aya
medium-strength root + aya

Present Tense

parasmaipada

bhū (a+, P, present tense)
भू Singular Dual Plural
Third Person भवति
bhavati
भवतः
bhavataḥ
भवन्ति
bhavanti
Second Person भवसि
bhavasi
भवथः
bhavathaḥ
भवथ
bhavatha
First Person भवामि
bhavāmi
भवावः
bhavāvaḥ
भवामः
bhavāmaḥ

ātmanepada

labh (a+, A, present tense)
लभ् Singular Dual Plural
Third Person लभते
labhate
लभेते
labhete
लभन्ते
labhante
Second Person लभसे
labhase
लभेथे
labhethe
लभध्वे
labhadhve
First Person लभे
labhe
लभावहे
labhāvahe
लभामहे
labhāmahe

Past Tense

parasmaipada

bhū (a+, P, ordinary past tense)
भू Singular Dual Plural
Third Person अभवत्
abhavat
अभवताम्
abhavatām
अभवन्
abhavan
Second Person अभवः
abhavaḥ
अभवतम्
abhavatam
अभवत
abhavata
First Person अभवम्
abhavam
अभवाव
abhavāva
अभवाम
abhavāma

ātmanepada

labh (a+, A, ordinary past tense)
लभ् Singular Dual Plural
Third Person अलभत
alabhata
अलभेताम्
alabhetām
अलभन्त
alabhanta
Second Person अलभथाः
alabhathāḥ
अलभेथाम्
alabhethām
अलभध्वम्
alabhadhvam
First Person अलभे
alabhe
अलभावहि
alabhāvahi
अलभामहि
alabhāmahi

Command Mood

parasmaipada

bhū (a+, P, command mood)
भू Singular Dual Plural
Third Person भवतु
bhavatu
भवताम्
bhavatām
भवन्तु
bhavantu
Second Person भव
bhava
भवतम्
bhavatam
भवत
bhavata
First Person भवानि
bhavāni
भवाव
bhavāva
भवाम
bhavāma

ātmanepada

labh (a+, A, command mood)
लभ् Singular Dual Plural
Third Person लभताम्
labhatām
लभेताम्
labhetām
लभन्ताम्
labhantām
Second Person लभस्व
labhasva
लभेथाम्
labhethām
लभध्वम्
labhadhvam
First Person लभै
labhai
लभावहै
labhāvahai
लभामहै
labhāmahai

Option Mood

parasmaipada

bhū (a+, P, option mood)
भू Singular Dual Plural
Third Person भवेत्
bhavet
भवेताम्
bhavetām
भवेयुः
bhaveyuḥ
Second Person भवेः
bhaveḥ
भवेतम्
bhavetam
भवेत
bhaveta
First Person भवेयम्
bhaveyam
भवेव
bhaveva
भवेम
bhavema

ātmanepada

labh (a+, A, option mood)
लभ् Singular Dual Plural
Third Person लभेत
labheta
लभेयाताम्
labheyātām
लभेरन्
labheran
Second Person लभेथाः
labhethāḥ
लभेयाथाम्
labheyāthām
लभेध्वम्
labhedhvam
First Person लभेय
labheya
लभेवहि
labhevahi
लभेमहि
labhemahi

Distant Future Tense

parasmaipada

bhū (a+, P/A, distant future tense)
भू Singular Dual Plural
3rd Person भविता
bhavitā
भवितारौ
bhavitārau
भवितारः
bhavitāraḥ
2nd Person भवितासि
bhavitāsi
भवितास्थः
bhavitāsthaḥ
भवितास्थ
bhavitāstha
1st Person भवितास्मि
bhavitāsmi
भवितास्वः
bhavitāsvaḥ
भवितास्मः
bhavitāsmaḥ