Simple Verb Classes
Also known as: thematic verb classes
Stem Formation
- Verb Class
 - Stem
 - a+
 - medium-strength root + a
 - a0
 - root + a
 - ya
 - root + ya
 - aya
 - medium-strength root + aya
 
Present Tense
parasmaipada
| भू | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | भवति bhavati  | 
		भवतः bhavataḥ  | 
		भवन्ति bhavanti  | 
	
| Second Person | भवसि bhavasi  | 
		भवथः bhavathaḥ  | 
		भवथ bhavatha  | 
	
| First Person | भवामि bhavāmi  | 
		भवावः bhavāvaḥ  | 
		भवामः bhavāmaḥ  | 
	
ātmanepada
| लभ् | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | लभते labhate  | 
		लभेते labhete  | 
		लभन्ते labhante  | 
	
| Second Person | लभसे labhase  | 
		लभेथे labhethe  | 
		लभध्वे labhadhve  | 
	
| First Person | लभे labhe  | 
		लभावहे labhāvahe  | 
		लभामहे labhāmahe  | 
	
Past Tense
parasmaipada
| भू | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | अभवत् abhavat  | 
		अभवताम् abhavatām  | 
		अभवन् abhavan  | 
	
| Second Person | अभवः abhavaḥ  | 
		अभवतम् abhavatam  | 
		अभवत abhavata  | 
	
| First Person | अभवम् abhavam  | 
		अभवाव abhavāva  | 
		अभवाम abhavāma  | 
	
ātmanepada
| लभ् | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | अलभत alabhata  | 
		अलभेताम् alabhetām  | 
		अलभन्त alabhanta  | 
	
| Second Person | अलभथाः alabhathāḥ  | 
		अलभेथाम् alabhethām  | 
		अलभध्वम् alabhadhvam  | 
	
| First Person | अलभे alabhe  | 
		अलभावहि alabhāvahi  | 
		अलभामहि alabhāmahi  | 
	
Command Mood
parasmaipada
| भू | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | भवतु bhavatu  | 
		भवताम् bhavatām  | 
		भवन्तु bhavantu  | 
	
| Second Person | भव bhava  | 
		भवतम् bhavatam  | 
		भवत bhavata  | 
	
| First Person | भवानि bhavāni  | 
		भवाव bhavāva  | 
		भवाम bhavāma  | 
	
ātmanepada
| लभ् | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | लभताम् labhatām  | 
		लभेताम् labhetām  | 
		लभन्ताम् labhantām  | 
	
| Second Person | लभस्व labhasva  | 
		लभेथाम् labhethām  | 
		लभध्वम् labhadhvam  | 
	
| First Person | लभै labhai  | 
		लभावहै labhāvahai  | 
		लभामहै labhāmahai  | 
	
Option Mood
parasmaipada
| भू | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | भवेत् bhavet  | 
		भवेताम् bhavetām  | 
		भवेयुः bhaveyuḥ  | 
	
| Second Person | भवेः bhaveḥ  | 
		भवेतम् bhavetam  | 
		भवेत bhaveta  | 
	
| First Person | भवेयम् bhaveyam  | 
		भवेव bhaveva  | 
		भवेम bhavema  | 
	
ātmanepada
| लभ् | Singular | Dual | Plural | 
|---|---|---|---|
| Third Person | लभेत labheta  | 
		लभेयाताम् labheyātām  | 
		लभेरन् labheran  | 
	
| Second Person | लभेथाः labhethāḥ  | 
		लभेयाथाम् labheyāthām  | 
		लभेध्वम् labhedhvam  | 
	
| First Person | लभेय labheya  | 
		लभेवहि labhevahi  | 
		लभेमहि labhemahi  | 
	
Distant Future Tense
parasmaipada
| भू | Singular | Dual | Plural | 
|---|---|---|---|
| 3rd Person | भविता bhavitā  | 
		भवितारौ bhavitārau  | 
		भवितारः bhavitāraḥ  | 
	
| 2nd Person | भवितासि bhavitāsi  | 
		भवितास्थः bhavitāsthaḥ  | 
		भवितास्थ bhavitāstha  | 
	
| 1st Person | भवितास्मि bhavitāsmi  | 
		भवितास्वः bhavitāsvaḥ  | 
		भवितास्मः bhavitāsmaḥ  |