tad, etad, idam, and adas

Also known as: demonstrative pronouns

The four pronouns tad, etad, idam, and adas have similar meanings. In theory, here is how they differ:

  • We use etad (“this”) for what is near at hand

  • We use idam (“this”) for what is slightly further away.

  • We use adas (“that”) for what is much further away.

  • We use tad (“that”) for what is not present.

Below, we provide the forms for all of these pronouns in all three genders.

tad and etad

Here are the masculine forms for tad:

 SingularDualPlural
Case 1सः
saḥ
तौ
tau
ते
te
Case 2तम्
tam
तौ
tau
तान्
tān
Case 3तेन
tena
ताभ्याम्
tābhyām
तैः
taiḥ
Case 4तस्मै
tasmai
ताभ्याम्
tābhyām
तेभ्यः
tebhyaḥ
Case 5तस्मात्
tasmāt
ताभ्याम्
tābhyām
तेभ्यः
tebhyaḥ
Case 6तस्य
tasya
तयोः
tayoḥ
तेषाम्
teṣām
Case 7तस्मिन्
tasmin
तयोः
tayoḥ
तेषु
teṣu

Again, note that many of these words have English counterparts:

Sanskrit word English word
तत्
tat
that
ते
te
they

Feminine:

 SingularDualPlural
Case 1सा
ते
te
ताः
tāḥ
Case 2ताम्
tām
ते
te
ताः
tāḥ
Case 3तया
tayā
ताभ्याम्
tābhyām
ताभिः
tābhiḥ
Case 4तस्यै
tasyai
ताभ्याम्
tābhyām
ताभ्यः
tābhyaḥ
Case 5तस्याः
tasyāḥ
ताभ्याम्
tābhyām
ताभ्यः
tābhyaḥ
Case 6तस्याः
tasyāḥ
तयोः
tayoḥ
तासाम्
tāsām
Case 7तस्याम्
tasyām
तयोः
tayoḥ
तासु
tāsu

Neuter:

 SingularDualPlural
Case 1तत्
tat
ते
te
तानि
tāni
Case 2तत्
tat
ते
te
तानि
tāni

To get the forms for etad, we add an e- to the beginning of each form. The only unusual changes are that saḥ becomes eṣaḥ and becomes eṣā. These changes are due to normal sandhi rules:

  • स खादति → एष खादति।
    sa khādati → eṣa khādati.
    He eats.

  • सा खादति → एषा खादति।
    sā khādati → eṣā khādati.
    She eats.

idam

Masculine:

 SingularDualPlural
Case 1अयम्
ayam
इमौ
imau
इमे
ime
Case 2इमम्
imam
इमौ
imau
इमान्
imān
Case 3अनेन
anena
आभ्याम्
ābhyām
एभिः
ebhiḥ
Case 4अस्मै
asmai
आभ्याम्
ābhyām
एभ्यः
ebhyaḥ
Case 5अस्मात्
asmāt
आभ्याम्
ābhyām
एभ्यः
ebhyaḥ
Case 6अस्य
asya
अनयोः
anayoḥ
एषाम्
eṣām
Case 7अस्मिन्
asmin
अनयोः
anayoḥ
एषु
eṣu

Feminine:

 SingularDualPlural
Case 1इयम्
iyam
इमे
ime
इमाः
imāḥ
Case 2इमाम्
imām
इमे
ime
इमाः
imāḥ
Case 3अनया
anayā
आभ्याम्
ābhyām
आभिः
ābhiḥ
Case 4अस्यै
asyai
आभ्याम्
ābhyām
आभ्यः
ābhyaḥ
Case 5अस्याः
asyāḥ
आभ्याम्
ābhyām
आभ्यः
ābhyaḥ
Case 6अस्याः
asyāḥ
अनयोः
anayoḥ
आसाम्
āsām
Case 7अस्याम्
asyām
अनयोः
anayoḥ
आसु
āsu

Neuter:

 SingularDualPlural
Case 1इदम्
idam
इमे
ime
इमानि
imāni
Case 2इदम्
idam
इमे
ime
इमानि
imāni

adas

Masculine:

 SingularDualPlural
Case 1असौ
asau
अमू
amū
अमी
amī
Case 2अमुम्
amum
अमू
amū
अमून्
amūn
Case 3अमुना
amunā
अमूभ्याम्
amūbhyām
अमीभिः
amībhiḥ
Case 4अमुष्मै
amuṣmai
अमूभ्याम्
amūbhyām
अमीभ्यः
amībhyaḥ
Case 5अमुष्मात्
amuṣmāt
अमूभ्याम्
amūbhyām
अमीभ्यः
amībhyaḥ
Case 6अमुष्य
amuṣya
अमुयोः
amuyoḥ
अमीषाम्
amīṣām
Case 7अमुष्मिन्
amuṣmin
अमुयोः
amuyoḥ
अमीषु
amīṣu

Feminine:

 SingularDualPlural
Case 1असौ
asau
अमू
amū
अमूः
amūḥ
Case 2अमूम्
amūm
अमू
amū
अमूः
amūḥ
Case 3अमुया
amuyā
अमूभ्याम्
amūbhyām
अमूभिः
amūbhiḥ
Case 4अमुष्यै
amuṣyai
अमूभ्याम्
amūbhyām
अमूभ्यः
amūbhyaḥ
Case 5अमुष्याः
amuṣyāḥ
अमूभ्याम्
amūbhyām
अमूभ्यः
amūbhyaḥ
Case 6अमुष्याः
amuṣyāḥ
अमुयोः
amuyoḥ
अमूषाम्
amūṣām
Case 7अमुष्याम्
amuṣyām
अमुयोः
amuyoḥ
अमूषु
amūṣu

Neuter:

 SingularDualPlural
Case 1अदः
adaḥ
अमू
amū
अमूनि
amūni
Case 2अदः
adaḥ
अमू
amū
अमूनि
amūni